Tag: Renungan
Paropakārāya phalanti vṛkṣāḥ paropakārāya vahanti nadyaḥ paropakārāya duhanti gāvaḥ paropakārārtham idaṁ śarīram. (Manusmriti 4.138).
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati. Bhagavad Gita 15.7
Aspr̥śyatāṃ yāti varṇānāṃ saṁsargaṃ varjayet satām Vyavāyācchādanāśanaistuṣyettuṣṭaḥ svakarmabhiḥ. (Manusmriti 11.179)
āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā, yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ. (Bhagavad Gita 16.15)
hetunyämrih ameh manah kede mawetwa bhasa kakawin tan sangkeng wruh apet raras rumacana-ng wuwus kumawasa byaktasambhawa yan kasanmataha de nirang parajana mukta-ng klesa silunlunganya muliheng niräsraya juga. (Siwaratrikalpa, 38.2)
Tan mātā parthivī́ tat pitar dyáuḥ (Sukla Yajurveda XXV)
Nākrocamicchenna mṛṣā vadecca napaiṣunyam janavādaṁ na kuryāt, satyavrato mitabhāṣo pramattastya vagdvāramupaiti guptim. (Sãrasamuccaya, 124)
yeyaṃ prete vicikitsā manuṣye- ‘stītyeke nāyamastīti caike, etadvidyāmanuśiṣṭastvayā’haṃ varāṇāmeṣa varastṛtīyaḥ. (Kathopanishad, 1.1.20)
Dhanani jivitam caiva pararthe prajna utsrjet Sannimittam varam tyago vinase niyate sati. (Sarasamucchaya, 181)
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt (Yoga Sutra Patanjali, 2.22)
Sang dhiramrih ayuddha rana tapabrata makalaga wirasadripu Lagy abyuha samadhitattwaguna wahana nira karunadidharana Sanmudra dhwaja singhanada japamantra waradhanuh acintyabhawana Bodhijnana sarottamanhilanaken ripu makaphala dharmasunyata. (Kunjarakarna Dharmakathana, 1.1)
Sarvadharmān parityajya mām ekaṁ śaraṇam vraja, Aham tvām sarvapāpebhyo mokṣayiṣyāmi mā śucah. (Bhagavad Gita, 18. 66)
śarīravāṅmanobhiryatkarmā prārabhate naraḥ nyāyyaṁ vā yadi vā kāryaṁ tasmin siddhiryathāśritā. (Santi Parva, 12.75)
Rājan dharmaṃ ca arthaṃ ca kāmaṃ ca rakṣati. (Manavadharmasastra, 7.5)
Yatra yogeśvaraḥ kṛṣhṇo yatra pārtho dhanur-dharaḥ,Tatra śhrīr vijayo bhūtir dhruvā nītir matir mamaḥ.(Bhagavad Gita, 18. 78)
devapitṛkāryābhyāṃ na pramaditavyam, mātṛdevo bhava, pitṛdevo bhava, ācāryadevo bhava, atithidevo bhava, yānyanavadyāni karmāṇi, tāni sevitavyāni, no itarāṇi, yānyasmākagͫsucaritāni, tāni tvayopāsyāni, no itarāṇi. (Taittiriya Upanishad – Siksha Valli – 1-11-2)
Sukhaduḥkhe same kṛtvā lābhālābhau jayājayau, Tato yudhyasva bairārthaṃ tat praṇiṣṭhā tavāstu me. (Bhagavad Gita 2.48)
Annād bhavanti bhūtāni, parjanyād anna-sambhavaḥ. Yajñād bhavati parjanyo, yajñaḥ karma-samudbhavaḥ. (Bhagavad Gita 3.14)
na hi jñāne na sadr̥ṣam pavitram iha vidyatetat svayam yoga-samsiddhah kālenātmani vindati.(Bhagavad Gita, 4.38)
na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ, ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne śharīre. (Bhagavad Gita, 2. 20)
Topik Pilihan
-
-
-
-
-
-
-
-
-
Denpasar 22 Mar 2025 Realisasi Belanja Modal Rendah
Berita Foto
Pemudik Mulai ‘Banjiri’ Terminal Mengwi
Kenaikan Harga Komoditas Pangan di Denpasar
Pemeriksaan Kelaikan Bus
Nusa Ning Nusa
‘Matah’ dan ‘Tengal’
MENTAH itu bahasa Indonesia, bahasa Balinya matah, sangat mirip pengucapannya, artinya sama: belum matang, belum saatnya dipetik, belum mantap, belum sempurna.